相关数据包




梵語原文
编辑
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। इति प्रज्ञापारमिताहृदयं समाप्तम्
梵語羅馬拼音
编辑
āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma | paṃcaskandhāḥ | tāṃśca svabhāvaśūnyānpaśyati sma | iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpānna pṛthakśūnyatā śūnyatāyā na pṛthagrūpaṃ yadrūpaṃ sā śūnyatā yā śūnyatā tadrūpaṃ | evameva vedanāsaṃjñāsaṃskāravijñānāni | iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ | tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni | na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī | na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ | na cakṣurdhāturyāvanna manovijñānadhātuḥ | na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ || tasmādaprāptitvādbodhisattvāṇāṃ prajñāpāramitāmāśritya viharatyacittāvaraṇaḥ | cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ || tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśrityānuttarāṃ samyaksambodhimabhisaṃbuddhāḥ || tasmājjñātavyaṃ prajñāpāramitā mahāmantro mahāvidyāmantro ’nuttaramantro ’samasamamantraḥ sarvaduḥkhapraśamanaḥ | satyamamithyatvāt | prajñapāramitāyāmukto mantraḥ | tadyathā gate gate pāragate pārasaṃgate bodhi svāhā || iti prajñāpāramitāhṛdayaṃ samāptam
經名
编辑
整段話的概略意思是“透過心量廣大的通達智慧,而超脫世俗困苦的根本途徑”。「般若波羅蜜多(prajñāpāramitā)」即為「圓滿究竟、全面地、徹底地理解宇宙真實與原理的智慧」。
“摩訶”:無邊無際的大、心量廣大[34]。比喻宇宙萬物大自然之間的規律與特質,約略相當於中國傳統文化指稱的道與廣義的命。
“般若”為梵語prajñā音譯,指通達妙智慧;人之所以愚痴,就是因為沒有空性的智慧。讀般若心經,就是為了通達空性的智慧。依大般若經記載,般若為諸法性與相皆不可得。此梵語是由接頭詞「Pra(向前方、前進)」與動詞詞根「√jñā-9(認識、了知)」構成的女性名詞,原意是「向某個對象前進去認識它」,即「全面地、直接地、徹底地去體驗而覺知某個對象,這個對象就是「法性(Dharmatā)」,理解宇宙一切現象的原理的「般若(Prajñā)」就是智慧。
“波羅蜜多”為梵語pāramitā音譯,指到彼岸[35]或圓滿成就[36][37];此梵語是由形容詞「pāramī(最高的、究極的)」和女性名詞接尾詞「tā」構成的女性名詞,為「圓滿、究竟」的意思。
“心”:根本、核心、精髓。一方面表示內容所探討的主體重心,另一方面也表示全篇內容的重要性。
“經”:字義是線、路、徑,引申為經典。代表前人走過的路途、獨特而深入的經歷或見解,藉口述語言或文字記載來傳承後世,以供人們做為參考指引。
漢傳佛教中《心經》常見的版本為玄奘譯本,共260個字,其經文言簡義豐、博大精深、提綱挈領,直明「第一義諦」,集中展現了般若學的精髓,是大乘佛教出家及在家佛教徒日常背誦的佛經之一。「色即是空,空即是色」一句即出自該部經文,闡明五陰(色受想行識)乃至十八界萬法,與諸法空相(沒有獨立、常存不變的自性)實乃不一不異之中道。
譯文
编辑
维基文库中的相关原始文献:摩訶般若波羅蜜多心經
附有標點符號的《般若波羅蜜多心經》硬筆書法紙
經典原文並未附有標點符號。後世對於標點符號的位置有不同的看法。以下的經典是採用了大多數人所接納的版本以方便讀者閱讀[38]。
觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。舍利子,色不異空,空不異色;色即是空,空即是色。受、想、行、識,亦復如是。舍利子,是諸法空相,不生不滅,不垢不淨,不增不減,是故空中無色,無受、想、行、識;無眼、耳、鼻、舌、身、意;無色、聲、香、味、觸、法;無眼界,乃至無意識界;無無明,亦無無明盡;乃至無老死,亦無老死盡。無苦、集、滅、道,無智亦無得。以無所得故,菩提薩埵,依般若波羅蜜多故,心無罣礙。無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。故說般若波羅蜜多咒,即說咒曰:“揭諦、揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。” — 玄奘法師译, 般若波羅蜜多心經
《心經》經文以「觀自在菩薩」開頭,以「菩提薩婆訶」結尾。
“觀自在菩薩”有人說是釋迦牟尼佛對他的弟子舍利子開示時說的話,“觀想已經獲得菩薩乘果位的大自在菩薩”。另根據《大唐西域記》卷三記載,「唐言觀自在...舊譯為光世音,或云觀世音,或觀世自在,皆訛謬也。」可見玄奘法師不認同鳩摩羅什的「觀世音菩薩」一譯。另外,根據星雲大師的觀點,「觀自在菩薩」就是觀世音菩薩,至於「觀世音菩薩」是鳩摩羅什翻譯的名稱,屬於意譯;「觀自在菩薩」則是唐朝玄奘大師翻譯的,是直譯。所以,不論「觀自在」或「觀世音」,都是「觀世音菩薩」。[39]也有説法是玄奘法師爲避唐太宗李世民之名諱,而改譯作「觀自在菩薩」。
“薩婆訶”為祝頌語,與經文開頭相呼應。
“舍利子”即舍利弗,是《心經》全文字詞其中之一。[40]
《心經》經文的解釋很多,其中包括有顯教的解釋與密教的解釋。顯義是空性,密義是現觀次第。也有人從科學層面對於「心經」之我見和邏輯學層面進行解釋。